Declension table of ?ārdhamāsika

Deva

NeuterSingularDualPlural
Nominativeārdhamāsikam ārdhamāsike ārdhamāsikāni
Vocativeārdhamāsika ārdhamāsike ārdhamāsikāni
Accusativeārdhamāsikam ārdhamāsike ārdhamāsikāni
Instrumentalārdhamāsikena ārdhamāsikābhyām ārdhamāsikaiḥ
Dativeārdhamāsikāya ārdhamāsikābhyām ārdhamāsikebhyaḥ
Ablativeārdhamāsikāt ārdhamāsikābhyām ārdhamāsikebhyaḥ
Genitiveārdhamāsikasya ārdhamāsikayoḥ ārdhamāsikānām
Locativeārdhamāsike ārdhamāsikayoḥ ārdhamāsikeṣu

Compound ārdhamāsika -

Adverb -ārdhamāsikam -ārdhamāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria