Declension table of ?ārdhakauḍavikā

Deva

FeminineSingularDualPlural
Nominativeārdhakauḍavikā ārdhakauḍavike ārdhakauḍavikāḥ
Vocativeārdhakauḍavike ārdhakauḍavike ārdhakauḍavikāḥ
Accusativeārdhakauḍavikām ārdhakauḍavike ārdhakauḍavikāḥ
Instrumentalārdhakauḍavikayā ārdhakauḍavikābhyām ārdhakauḍavikābhiḥ
Dativeārdhakauḍavikāyai ārdhakauḍavikābhyām ārdhakauḍavikābhyaḥ
Ablativeārdhakauḍavikāyāḥ ārdhakauḍavikābhyām ārdhakauḍavikābhyaḥ
Genitiveārdhakauḍavikāyāḥ ārdhakauḍavikayoḥ ārdhakauḍavikānām
Locativeārdhakauḍavikāyām ārdhakauḍavikayoḥ ārdhakauḍavikāsu

Adverb -ārdhakauḍavikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria