Declension table of ?ārdhakauḍavika

Deva

NeuterSingularDualPlural
Nominativeārdhakauḍavikam ārdhakauḍavike ārdhakauḍavikāni
Vocativeārdhakauḍavika ārdhakauḍavike ārdhakauḍavikāni
Accusativeārdhakauḍavikam ārdhakauḍavike ārdhakauḍavikāni
Instrumentalārdhakauḍavikena ārdhakauḍavikābhyām ārdhakauḍavikaiḥ
Dativeārdhakauḍavikāya ārdhakauḍavikābhyām ārdhakauḍavikebhyaḥ
Ablativeārdhakauḍavikāt ārdhakauḍavikābhyām ārdhakauḍavikebhyaḥ
Genitiveārdhakauḍavikasya ārdhakauḍavikayoḥ ārdhakauḍavikānām
Locativeārdhakauḍavike ārdhakauḍavikayoḥ ārdhakauḍavikeṣu

Compound ārdhakauḍavika -

Adverb -ārdhakauḍavikam -ārdhakauḍavikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria