Declension table of ?ārdhakauḍavika

Deva

MasculineSingularDualPlural
Nominativeārdhakauḍavikaḥ ārdhakauḍavikau ārdhakauḍavikāḥ
Vocativeārdhakauḍavika ārdhakauḍavikau ārdhakauḍavikāḥ
Accusativeārdhakauḍavikam ārdhakauḍavikau ārdhakauḍavikān
Instrumentalārdhakauḍavikena ārdhakauḍavikābhyām ārdhakauḍavikaiḥ ārdhakauḍavikebhiḥ
Dativeārdhakauḍavikāya ārdhakauḍavikābhyām ārdhakauḍavikebhyaḥ
Ablativeārdhakauḍavikāt ārdhakauḍavikābhyām ārdhakauḍavikebhyaḥ
Genitiveārdhakauḍavikasya ārdhakauḍavikayoḥ ārdhakauḍavikānām
Locativeārdhakauḍavike ārdhakauḍavikayoḥ ārdhakauḍavikeṣu

Compound ārdhakauḍavika -

Adverb -ārdhakauḍavikam -ārdhakauḍavikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria