Declension table of ?ārdhakaṃsika

Deva

NeuterSingularDualPlural
Nominativeārdhakaṃsikam ārdhakaṃsike ārdhakaṃsikāni
Vocativeārdhakaṃsika ārdhakaṃsike ārdhakaṃsikāni
Accusativeārdhakaṃsikam ārdhakaṃsike ārdhakaṃsikāni
Instrumentalārdhakaṃsikena ārdhakaṃsikābhyām ārdhakaṃsikaiḥ
Dativeārdhakaṃsikāya ārdhakaṃsikābhyām ārdhakaṃsikebhyaḥ
Ablativeārdhakaṃsikāt ārdhakaṃsikābhyām ārdhakaṃsikebhyaḥ
Genitiveārdhakaṃsikasya ārdhakaṃsikayoḥ ārdhakaṃsikānām
Locativeārdhakaṃsike ārdhakaṃsikayoḥ ārdhakaṃsikeṣu

Compound ārdhakaṃsika -

Adverb -ārdhakaṃsikam -ārdhakaṃsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria