Declension table of ?ārdhakaṃsika

Deva

MasculineSingularDualPlural
Nominativeārdhakaṃsikaḥ ārdhakaṃsikau ārdhakaṃsikāḥ
Vocativeārdhakaṃsika ārdhakaṃsikau ārdhakaṃsikāḥ
Accusativeārdhakaṃsikam ārdhakaṃsikau ārdhakaṃsikān
Instrumentalārdhakaṃsikena ārdhakaṃsikābhyām ārdhakaṃsikaiḥ ārdhakaṃsikebhiḥ
Dativeārdhakaṃsikāya ārdhakaṃsikābhyām ārdhakaṃsikebhyaḥ
Ablativeārdhakaṃsikāt ārdhakaṃsikābhyām ārdhakaṃsikebhyaḥ
Genitiveārdhakaṃsikasya ārdhakaṃsikayoḥ ārdhakaṃsikānām
Locativeārdhakaṃsike ārdhakaṃsikayoḥ ārdhakaṃsikeṣu

Compound ārdhakaṃsika -

Adverb -ārdhakaṃsikam -ārdhakaṃsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria