Declension table of ?ārdhadhātukīya

Deva

NeuterSingularDualPlural
Nominativeārdhadhātukīyam ārdhadhātukīye ārdhadhātukīyāni
Vocativeārdhadhātukīya ārdhadhātukīye ārdhadhātukīyāni
Accusativeārdhadhātukīyam ārdhadhātukīye ārdhadhātukīyāni
Instrumentalārdhadhātukīyena ārdhadhātukīyābhyām ārdhadhātukīyaiḥ
Dativeārdhadhātukīyāya ārdhadhātukīyābhyām ārdhadhātukīyebhyaḥ
Ablativeārdhadhātukīyāt ārdhadhātukīyābhyām ārdhadhātukīyebhyaḥ
Genitiveārdhadhātukīyasya ārdhadhātukīyayoḥ ārdhadhātukīyānām
Locativeārdhadhātukīye ārdhadhātukīyayoḥ ārdhadhātukīyeṣu

Compound ārdhadhātukīya -

Adverb -ārdhadhātukīyam -ārdhadhātukīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria