Declension table of ?ārddha

Deva

NeuterSingularDualPlural
Nominativeārddham ārddhe ārddhāni
Vocativeārddha ārddhe ārddhāni
Accusativeārddham ārddhe ārddhāni
Instrumentalārddhena ārddhābhyām ārddhaiḥ
Dativeārddhāya ārddhābhyām ārddhebhyaḥ
Ablativeārddhāt ārddhābhyām ārddhebhyaḥ
Genitiveārddhasya ārddhayoḥ ārddhānām
Locativeārddhe ārddhayoḥ ārddheṣu

Compound ārddha -

Adverb -ārddham -ārddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria