Declension table of ?ārda

Deva

MasculineSingularDualPlural
Nominativeārdaḥ ārdau ārdāḥ
Vocativeārda ārdau ārdāḥ
Accusativeārdam ārdau ārdān
Instrumentalārdena ārdābhyām ārdaiḥ ārdebhiḥ
Dativeārdāya ārdābhyām ārdebhyaḥ
Ablativeārdāt ārdābhyām ārdebhyaḥ
Genitiveārdasya ārdayoḥ ārdānām
Locativeārde ārdayoḥ ārdeṣu

Compound ārda -

Adverb -ārdam -ārdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria