Declension table of ?ārcāyana

Deva

NeuterSingularDualPlural
Nominativeārcāyanam ārcāyane ārcāyanāni
Vocativeārcāyana ārcāyane ārcāyanāni
Accusativeārcāyanam ārcāyane ārcāyanāni
Instrumentalārcāyanena ārcāyanābhyām ārcāyanaiḥ
Dativeārcāyanāya ārcāyanābhyām ārcāyanebhyaḥ
Ablativeārcāyanāt ārcāyanābhyām ārcāyanebhyaḥ
Genitiveārcāyanasya ārcāyanayoḥ ārcāyanānām
Locativeārcāyane ārcāyanayoḥ ārcāyaneṣu

Compound ārcāyana -

Adverb -ārcāyanam -ārcāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria