Declension table of ?ārasita

Deva

NeuterSingularDualPlural
Nominativeārasitam ārasite ārasitāni
Vocativeārasita ārasite ārasitāni
Accusativeārasitam ārasite ārasitāni
Instrumentalārasitena ārasitābhyām ārasitaiḥ
Dativeārasitāya ārasitābhyām ārasitebhyaḥ
Ablativeārasitāt ārasitābhyām ārasitebhyaḥ
Genitiveārasitasya ārasitayoḥ ārasitānām
Locativeārasite ārasitayoḥ ārasiteṣu

Compound ārasita -

Adverb -ārasitam -ārasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria