Declension table of ?ārambhita

Deva

NeuterSingularDualPlural
Nominativeārambhitam ārambhite ārambhitāni
Vocativeārambhita ārambhite ārambhitāni
Accusativeārambhitam ārambhite ārambhitāni
Instrumentalārambhitena ārambhitābhyām ārambhitaiḥ
Dativeārambhitāya ārambhitābhyām ārambhitebhyaḥ
Ablativeārambhitāt ārambhitābhyām ārambhitebhyaḥ
Genitiveārambhitasya ārambhitayoḥ ārambhitānām
Locativeārambhite ārambhitayoḥ ārambhiteṣu

Compound ārambhita -

Adverb -ārambhitam -ārambhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria