Declension table of ?ārambhita

Deva

MasculineSingularDualPlural
Nominativeārambhitaḥ ārambhitau ārambhitāḥ
Vocativeārambhita ārambhitau ārambhitāḥ
Accusativeārambhitam ārambhitau ārambhitān
Instrumentalārambhitena ārambhitābhyām ārambhitaiḥ ārambhitebhiḥ
Dativeārambhitāya ārambhitābhyām ārambhitebhyaḥ
Ablativeārambhitāt ārambhitābhyām ārambhitebhyaḥ
Genitiveārambhitasya ārambhitayoḥ ārambhitānām
Locativeārambhite ārambhitayoḥ ārambhiteṣu

Compound ārambhita -

Adverb -ārambhitam -ārambhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria