Declension table of ?ārambhaṇavat

Deva

MasculineSingularDualPlural
Nominativeārambhaṇavān ārambhaṇavantau ārambhaṇavantaḥ
Vocativeārambhaṇavan ārambhaṇavantau ārambhaṇavantaḥ
Accusativeārambhaṇavantam ārambhaṇavantau ārambhaṇavataḥ
Instrumentalārambhaṇavatā ārambhaṇavadbhyām ārambhaṇavadbhiḥ
Dativeārambhaṇavate ārambhaṇavadbhyām ārambhaṇavadbhyaḥ
Ablativeārambhaṇavataḥ ārambhaṇavadbhyām ārambhaṇavadbhyaḥ
Genitiveārambhaṇavataḥ ārambhaṇavatoḥ ārambhaṇavatām
Locativeārambhaṇavati ārambhaṇavatoḥ ārambhaṇavatsu

Compound ārambhaṇavat -

Adverb -ārambhaṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria