Declension table of ?ārambaṇacchedana

Deva

MasculineSingularDualPlural
Nominativeārambaṇacchedanaḥ ārambaṇacchedanau ārambaṇacchedanāḥ
Vocativeārambaṇacchedana ārambaṇacchedanau ārambaṇacchedanāḥ
Accusativeārambaṇacchedanam ārambaṇacchedanau ārambaṇacchedanān
Instrumentalārambaṇacchedanena ārambaṇacchedanābhyām ārambaṇacchedanaiḥ ārambaṇacchedanebhiḥ
Dativeārambaṇacchedanāya ārambaṇacchedanābhyām ārambaṇacchedanebhyaḥ
Ablativeārambaṇacchedanāt ārambaṇacchedanābhyām ārambaṇacchedanebhyaḥ
Genitiveārambaṇacchedanasya ārambaṇacchedanayoḥ ārambaṇacchedanānām
Locativeārambaṇacchedane ārambaṇacchedanayoḥ ārambaṇacchedaneṣu

Compound ārambaṇacchedana -

Adverb -ārambaṇacchedanam -ārambaṇacchedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria