Declension table of ?ārakṣitā

Deva

FeminineSingularDualPlural
Nominativeārakṣitā ārakṣite ārakṣitāḥ
Vocativeārakṣite ārakṣite ārakṣitāḥ
Accusativeārakṣitām ārakṣite ārakṣitāḥ
Instrumentalārakṣitayā ārakṣitābhyām ārakṣitābhiḥ
Dativeārakṣitāyai ārakṣitābhyām ārakṣitābhyaḥ
Ablativeārakṣitāyāḥ ārakṣitābhyām ārakṣitābhyaḥ
Genitiveārakṣitāyāḥ ārakṣitayoḥ ārakṣitānām
Locativeārakṣitāyām ārakṣitayoḥ ārakṣitāsu

Adverb -ārakṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria