Declension table of ?ārakṣita

Deva

NeuterSingularDualPlural
Nominativeārakṣitam ārakṣite ārakṣitāni
Vocativeārakṣita ārakṣite ārakṣitāni
Accusativeārakṣitam ārakṣite ārakṣitāni
Instrumentalārakṣitena ārakṣitābhyām ārakṣitaiḥ
Dativeārakṣitāya ārakṣitābhyām ārakṣitebhyaḥ
Ablativeārakṣitāt ārakṣitābhyām ārakṣitebhyaḥ
Genitiveārakṣitasya ārakṣitayoḥ ārakṣitānām
Locativeārakṣite ārakṣitayoḥ ārakṣiteṣu

Compound ārakṣita -

Adverb -ārakṣitam -ārakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria