Declension table of ?ārakṣita

Deva

MasculineSingularDualPlural
Nominativeārakṣitaḥ ārakṣitau ārakṣitāḥ
Vocativeārakṣita ārakṣitau ārakṣitāḥ
Accusativeārakṣitam ārakṣitau ārakṣitān
Instrumentalārakṣitena ārakṣitābhyām ārakṣitaiḥ ārakṣitebhiḥ
Dativeārakṣitāya ārakṣitābhyām ārakṣitebhyaḥ
Ablativeārakṣitāt ārakṣitābhyām ārakṣitebhyaḥ
Genitiveārakṣitasya ārakṣitayoḥ ārakṣitānām
Locativeārakṣite ārakṣitayoḥ ārakṣiteṣu

Compound ārakṣita -

Adverb -ārakṣitam -ārakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria