Declension table of ?ārakṣin

Deva

NeuterSingularDualPlural
Nominativeārakṣi ārakṣiṇī ārakṣīṇi
Vocativeārakṣin ārakṣi ārakṣiṇī ārakṣīṇi
Accusativeārakṣi ārakṣiṇī ārakṣīṇi
Instrumentalārakṣiṇā ārakṣibhyām ārakṣibhiḥ
Dativeārakṣiṇe ārakṣibhyām ārakṣibhyaḥ
Ablativeārakṣiṇaḥ ārakṣibhyām ārakṣibhyaḥ
Genitiveārakṣiṇaḥ ārakṣiṇoḥ ārakṣiṇām
Locativeārakṣiṇi ārakṣiṇoḥ ārakṣiṣu

Compound ārakṣi -

Adverb -ārakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria