Declension table of ?ārakṣikā

Deva

FeminineSingularDualPlural
Nominativeārakṣikā ārakṣike ārakṣikāḥ
Vocativeārakṣike ārakṣike ārakṣikāḥ
Accusativeārakṣikām ārakṣike ārakṣikāḥ
Instrumentalārakṣikayā ārakṣikābhyām ārakṣikābhiḥ
Dativeārakṣikāyai ārakṣikābhyām ārakṣikābhyaḥ
Ablativeārakṣikāyāḥ ārakṣikābhyām ārakṣikābhyaḥ
Genitiveārakṣikāyāḥ ārakṣikayoḥ ārakṣikāṇām
Locativeārakṣikāyām ārakṣikayoḥ ārakṣikāsu

Adverb -ārakṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria