Declension table of ?ārakṣika

Deva

NeuterSingularDualPlural
Nominativeārakṣikam ārakṣike ārakṣikāṇi
Vocativeārakṣika ārakṣike ārakṣikāṇi
Accusativeārakṣikam ārakṣike ārakṣikāṇi
Instrumentalārakṣikeṇa ārakṣikābhyām ārakṣikaiḥ
Dativeārakṣikāya ārakṣikābhyām ārakṣikebhyaḥ
Ablativeārakṣikāt ārakṣikābhyām ārakṣikebhyaḥ
Genitiveārakṣikasya ārakṣikayoḥ ārakṣikāṇām
Locativeārakṣike ārakṣikayoḥ ārakṣikeṣu

Compound ārakṣika -

Adverb -ārakṣikam -ārakṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria