Declension table of ?ārakṣiṇī

Deva

FeminineSingularDualPlural
Nominativeārakṣiṇī ārakṣiṇyau ārakṣiṇyaḥ
Vocativeārakṣiṇi ārakṣiṇyau ārakṣiṇyaḥ
Accusativeārakṣiṇīm ārakṣiṇyau ārakṣiṇīḥ
Instrumentalārakṣiṇyā ārakṣiṇībhyām ārakṣiṇībhiḥ
Dativeārakṣiṇyai ārakṣiṇībhyām ārakṣiṇībhyaḥ
Ablativeārakṣiṇyāḥ ārakṣiṇībhyām ārakṣiṇībhyaḥ
Genitiveārakṣiṇyāḥ ārakṣiṇyoḥ ārakṣiṇīnām
Locativeārakṣiṇyām ārakṣiṇyoḥ ārakṣiṇīṣu

Compound ārakṣiṇi - ārakṣiṇī -

Adverb -ārakṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria