Declension table of ?ārakṣaka

Deva

MasculineSingularDualPlural
Nominativeārakṣakaḥ ārakṣakau ārakṣakāḥ
Vocativeārakṣaka ārakṣakau ārakṣakāḥ
Accusativeārakṣakam ārakṣakau ārakṣakān
Instrumentalārakṣakeṇa ārakṣakābhyām ārakṣakaiḥ ārakṣakebhiḥ
Dativeārakṣakāya ārakṣakābhyām ārakṣakebhyaḥ
Ablativeārakṣakāt ārakṣakābhyām ārakṣakebhyaḥ
Genitiveārakṣakasya ārakṣakayoḥ ārakṣakāṇām
Locativeārakṣake ārakṣakayoḥ ārakṣakeṣu

Compound ārakṣaka -

Adverb -ārakṣakam -ārakṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria