Declension table of āragvadha

Deva

NeuterSingularDualPlural
Nominativeāragvadham āragvadhe āragvadhāni
Vocativeāragvadha āragvadhe āragvadhāni
Accusativeāragvadham āragvadhe āragvadhāni
Instrumentalāragvadhena āragvadhābhyām āragvadhaiḥ
Dativeāragvadhāya āragvadhābhyām āragvadhebhyaḥ
Ablativeāragvadhāt āragvadhābhyām āragvadhebhyaḥ
Genitiveāragvadhasya āragvadhayoḥ āragvadhānām
Locativeāragvadhe āragvadhayoḥ āragvadheṣu

Compound āragvadha -

Adverb -āragvadham -āragvadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria