Declension table of ?āracitā

Deva

FeminineSingularDualPlural
Nominativeāracitā āracite āracitāḥ
Vocativeāracite āracite āracitāḥ
Accusativeāracitām āracite āracitāḥ
Instrumentalāracitayā āracitābhyām āracitābhiḥ
Dativeāracitāyai āracitābhyām āracitābhyaḥ
Ablativeāracitāyāḥ āracitābhyām āracitābhyaḥ
Genitiveāracitāyāḥ āracitayoḥ āracitānām
Locativeāracitāyām āracitayoḥ āracitāsu

Adverb -āracitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria