Declension table of ?ārabhyamāṇā

Deva

FeminineSingularDualPlural
Nominativeārabhyamāṇā ārabhyamāṇe ārabhyamāṇāḥ
Vocativeārabhyamāṇe ārabhyamāṇe ārabhyamāṇāḥ
Accusativeārabhyamāṇām ārabhyamāṇe ārabhyamāṇāḥ
Instrumentalārabhyamāṇayā ārabhyamāṇābhyām ārabhyamāṇābhiḥ
Dativeārabhyamāṇāyai ārabhyamāṇābhyām ārabhyamāṇābhyaḥ
Ablativeārabhyamāṇāyāḥ ārabhyamāṇābhyām ārabhyamāṇābhyaḥ
Genitiveārabhyamāṇāyāḥ ārabhyamāṇayoḥ ārabhyamāṇānām
Locativeārabhyamāṇāyām ārabhyamāṇayoḥ ārabhyamāṇāsu

Adverb -ārabhyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria