Declension table of ?ārabhyamāṇa

Deva

MasculineSingularDualPlural
Nominativeārabhyamāṇaḥ ārabhyamāṇau ārabhyamāṇāḥ
Vocativeārabhyamāṇa ārabhyamāṇau ārabhyamāṇāḥ
Accusativeārabhyamāṇam ārabhyamāṇau ārabhyamāṇān
Instrumentalārabhyamāṇena ārabhyamāṇābhyām ārabhyamāṇaiḥ ārabhyamāṇebhiḥ
Dativeārabhyamāṇāya ārabhyamāṇābhyām ārabhyamāṇebhyaḥ
Ablativeārabhyamāṇāt ārabhyamāṇābhyām ārabhyamāṇebhyaḥ
Genitiveārabhyamāṇasya ārabhyamāṇayoḥ ārabhyamāṇānām
Locativeārabhyamāṇe ārabhyamāṇayoḥ ārabhyamāṇeṣu

Compound ārabhyamāṇa -

Adverb -ārabhyamāṇam -ārabhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria