Declension table of ?ārabhamāṇa

Deva

NeuterSingularDualPlural
Nominativeārabhamāṇam ārabhamāṇe ārabhamāṇāni
Vocativeārabhamāṇa ārabhamāṇe ārabhamāṇāni
Accusativeārabhamāṇam ārabhamāṇe ārabhamāṇāni
Instrumentalārabhamāṇena ārabhamāṇābhyām ārabhamāṇaiḥ
Dativeārabhamāṇāya ārabhamāṇābhyām ārabhamāṇebhyaḥ
Ablativeārabhamāṇāt ārabhamāṇābhyām ārabhamāṇebhyaḥ
Genitiveārabhamāṇasya ārabhamāṇayoḥ ārabhamāṇānām
Locativeārabhamāṇe ārabhamāṇayoḥ ārabhamāṇeṣu

Compound ārabhamāṇa -

Adverb -ārabhamāṇam -ārabhamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria