Declension table of ?ārabhamāṇa

Deva

MasculineSingularDualPlural
Nominativeārabhamāṇaḥ ārabhamāṇau ārabhamāṇāḥ
Vocativeārabhamāṇa ārabhamāṇau ārabhamāṇāḥ
Accusativeārabhamāṇam ārabhamāṇau ārabhamāṇān
Instrumentalārabhamāṇena ārabhamāṇābhyām ārabhamāṇaiḥ ārabhamāṇebhiḥ
Dativeārabhamāṇāya ārabhamāṇābhyām ārabhamāṇebhyaḥ
Ablativeārabhamāṇāt ārabhamāṇābhyām ārabhamāṇebhyaḥ
Genitiveārabhamāṇasya ārabhamāṇayoḥ ārabhamāṇānām
Locativeārabhamāṇe ārabhamāṇayoḥ ārabhamāṇeṣu

Compound ārabhamāṇa -

Adverb -ārabhamāṇam -ārabhamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria