Declension table of ?ārāva

Deva

NeuterSingularDualPlural
Nominativeārāvam ārāve ārāvāṇi
Vocativeārāva ārāve ārāvāṇi
Accusativeārāvam ārāve ārāvāṇi
Instrumentalārāveṇa ārāvābhyām ārāvaiḥ
Dativeārāvāya ārāvābhyām ārāvebhyaḥ
Ablativeārāvāt ārāvābhyām ārāvebhyaḥ
Genitiveārāvasya ārāvayoḥ ārāvāṇām
Locativeārāve ārāvayoḥ ārāveṣu

Compound ārāva -

Adverb -ārāvam -ārāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria