Declension table of ?ārāva

Deva

MasculineSingularDualPlural
Nominativeārāvaḥ ārāvau ārāvāḥ
Vocativeārāva ārāvau ārāvāḥ
Accusativeārāvam ārāvau ārāvān
Instrumentalārāveṇa ārāvābhyām ārāvaiḥ ārāvebhiḥ
Dativeārāvāya ārāvābhyām ārāvebhyaḥ
Ablativeārāvāt ārāvābhyām ārāvebhyaḥ
Genitiveārāvasya ārāvayoḥ ārāvāṇām
Locativeārāve ārāvayoḥ ārāveṣu

Compound ārāva -

Adverb -ārāvam -ārāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria