Declension table of ?ārāmika

Deva

MasculineSingularDualPlural
Nominativeārāmikaḥ ārāmikau ārāmikāḥ
Vocativeārāmika ārāmikau ārāmikāḥ
Accusativeārāmikam ārāmikau ārāmikān
Instrumentalārāmikeṇa ārāmikābhyām ārāmikaiḥ ārāmikebhiḥ
Dativeārāmikāya ārāmikābhyām ārāmikebhyaḥ
Ablativeārāmikāt ārāmikābhyām ārāmikebhyaḥ
Genitiveārāmikasya ārāmikayoḥ ārāmikāṇām
Locativeārāmike ārāmikayoḥ ārāmikeṣu

Compound ārāmika -

Adverb -ārāmikam -ārāmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria