Declension table of ?ārāmaśītalā

Deva

FeminineSingularDualPlural
Nominativeārāmaśītalā ārāmaśītale ārāmaśītalāḥ
Vocativeārāmaśītale ārāmaśītale ārāmaśītalāḥ
Accusativeārāmaśītalām ārāmaśītale ārāmaśītalāḥ
Instrumentalārāmaśītalayā ārāmaśītalābhyām ārāmaśītalābhiḥ
Dativeārāmaśītalāyai ārāmaśītalābhyām ārāmaśītalābhyaḥ
Ablativeārāmaśītalāyāḥ ārāmaśītalābhyām ārāmaśītalābhyaḥ
Genitiveārāmaśītalāyāḥ ārāmaśītalayoḥ ārāmaśītalānām
Locativeārāmaśītalāyām ārāmaśītalayoḥ ārāmaśītalāsu

Adverb -ārāmaśītalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria