Declension table of ?ārājñaka

Deva

NeuterSingularDualPlural
Nominativeārājñakam ārājñake ārājñakāni
Vocativeārājñaka ārājñake ārājñakāni
Accusativeārājñakam ārājñake ārājñakāni
Instrumentalārājñakena ārājñakābhyām ārājñakaiḥ
Dativeārājñakāya ārājñakābhyām ārājñakebhyaḥ
Ablativeārājñakāt ārājñakābhyām ārājñakebhyaḥ
Genitiveārājñakasya ārājñakayoḥ ārājñakānām
Locativeārājñake ārājñakayoḥ ārājñakeṣu

Compound ārājñaka -

Adverb -ārājñakam -ārājñakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria