Declension table of ?ārāgita

Deva

NeuterSingularDualPlural
Nominativeārāgitam ārāgite ārāgitāni
Vocativeārāgita ārāgite ārāgitāni
Accusativeārāgitam ārāgite ārāgitāni
Instrumentalārāgitena ārāgitābhyām ārāgitaiḥ
Dativeārāgitāya ārāgitābhyām ārāgitebhyaḥ
Ablativeārāgitāt ārāgitābhyām ārāgitebhyaḥ
Genitiveārāgitasya ārāgitayoḥ ārāgitānām
Locativeārāgite ārāgitayoḥ ārāgiteṣu

Compound ārāgita -

Adverb -ārāgitam -ārāgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria