Declension table of ?ārādhyamānā

Deva

FeminineSingularDualPlural
Nominativeārādhyamānā ārādhyamāne ārādhyamānāḥ
Vocativeārādhyamāne ārādhyamāne ārādhyamānāḥ
Accusativeārādhyamānām ārādhyamāne ārādhyamānāḥ
Instrumentalārādhyamānayā ārādhyamānābhyām ārādhyamānābhiḥ
Dativeārādhyamānāyai ārādhyamānābhyām ārādhyamānābhyaḥ
Ablativeārādhyamānāyāḥ ārādhyamānābhyām ārādhyamānābhyaḥ
Genitiveārādhyamānāyāḥ ārādhyamānayoḥ ārādhyamānānām
Locativeārādhyamānāyām ārādhyamānayoḥ ārādhyamānāsu

Adverb -ārādhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria