Declension table of ?ārādhyamāna

Deva

NeuterSingularDualPlural
Nominativeārādhyamānam ārādhyamāne ārādhyamānāni
Vocativeārādhyamāna ārādhyamāne ārādhyamānāni
Accusativeārādhyamānam ārādhyamāne ārādhyamānāni
Instrumentalārādhyamānena ārādhyamānābhyām ārādhyamānaiḥ
Dativeārādhyamānāya ārādhyamānābhyām ārādhyamānebhyaḥ
Ablativeārādhyamānāt ārādhyamānābhyām ārādhyamānebhyaḥ
Genitiveārādhyamānasya ārādhyamānayoḥ ārādhyamānānām
Locativeārādhyamāne ārādhyamānayoḥ ārādhyamāneṣu

Compound ārādhyamāna -

Adverb -ārādhyamānam -ārādhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria