Declension table of ?ārādhyakarpūra

Deva

MasculineSingularDualPlural
Nominativeārādhyakarpūraḥ ārādhyakarpūrau ārādhyakarpūrāḥ
Vocativeārādhyakarpūra ārādhyakarpūrau ārādhyakarpūrāḥ
Accusativeārādhyakarpūram ārādhyakarpūrau ārādhyakarpūrān
Instrumentalārādhyakarpūreṇa ārādhyakarpūrābhyām ārādhyakarpūraiḥ ārādhyakarpūrebhiḥ
Dativeārādhyakarpūrāya ārādhyakarpūrābhyām ārādhyakarpūrebhyaḥ
Ablativeārādhyakarpūrāt ārādhyakarpūrābhyām ārādhyakarpūrebhyaḥ
Genitiveārādhyakarpūrasya ārādhyakarpūrayoḥ ārādhyakarpūrāṇām
Locativeārādhyakarpūre ārādhyakarpūrayoḥ ārādhyakarpūreṣu

Compound ārādhyakarpūra -

Adverb -ārādhyakarpūram -ārādhyakarpūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria