Declension table of ?ārādhayitṛ

Deva

NeuterSingularDualPlural
Nominativeārādhayitṛ ārādhayitṛṇī ārādhayitṝṇi
Vocativeārādhayitṛ ārādhayitṛṇī ārādhayitṝṇi
Accusativeārādhayitṛ ārādhayitṛṇī ārādhayitṝṇi
Instrumentalārādhayitṛṇā ārādhayitṛbhyām ārādhayitṛbhiḥ
Dativeārādhayitṛṇe ārādhayitṛbhyām ārādhayitṛbhyaḥ
Ablativeārādhayitṛṇaḥ ārādhayitṛbhyām ārādhayitṛbhyaḥ
Genitiveārādhayitṛṇaḥ ārādhayitṛṇoḥ ārādhayitṝṇām
Locativeārādhayitṛṇi ārādhayitṛṇoḥ ārādhayitṛṣu

Compound ārādhayitṛ -

Adverb -ārādhayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria