Declension table of ?ārādhayiṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativeārādhayiṣṇu_ā ārādhayiṣṇu_e ārādhayiṣṇu_āḥ
Vocativeārādhayiṣṇu_e ārādhayiṣṇu_e ārādhayiṣṇu_āḥ
Accusativeārādhayiṣṇu_ām ārādhayiṣṇu_e ārādhayiṣṇu_āḥ
Instrumentalārādhayiṣṇu_ayā ārādhayiṣṇu_ābhyām ārādhayiṣṇu_ābhiḥ
Dativeārādhayiṣṇu_āyai ārādhayiṣṇu_ābhyām ārādhayiṣṇu_ābhyaḥ
Ablativeārādhayiṣṇu_āyāḥ ārādhayiṣṇu_ābhyām ārādhayiṣṇu_ābhyaḥ
Genitiveārādhayiṣṇu_āyāḥ ārādhayiṣṇu_ayoḥ ārādhayiṣṇu_ānām
Locativeārādhayiṣṇu_āyām ārādhayiṣṇu_ayoḥ ārādhayiṣṇu_āsu

Adverb -ārādhayiṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria