Declension table of ?ārādhaka

Deva

NeuterSingularDualPlural
Nominativeārādhakam ārādhake ārādhakāni
Vocativeārādhaka ārādhake ārādhakāni
Accusativeārādhakam ārādhake ārādhakāni
Instrumentalārādhakena ārādhakābhyām ārādhakaiḥ
Dativeārādhakāya ārādhakābhyām ārādhakebhyaḥ
Ablativeārādhakāt ārādhakābhyām ārādhakebhyaḥ
Genitiveārādhakasya ārādhakayoḥ ārādhakānām
Locativeārādhake ārādhakayoḥ ārādhakeṣu

Compound ārādhaka -

Adverb -ārādhakam -ārādhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria