Declension table of ?ārādhaka

Deva

MasculineSingularDualPlural
Nominativeārādhakaḥ ārādhakau ārādhakāḥ
Vocativeārādhaka ārādhakau ārādhakāḥ
Accusativeārādhakam ārādhakau ārādhakān
Instrumentalārādhakena ārādhakābhyām ārādhakaiḥ ārādhakebhiḥ
Dativeārādhakāya ārādhakābhyām ārādhakebhyaḥ
Ablativeārādhakāt ārādhakābhyām ārādhakebhyaḥ
Genitiveārādhakasya ārādhakayoḥ ārādhakānām
Locativeārādhake ārādhakayoḥ ārādhakeṣu

Compound ārādhaka -

Adverb -ārādhakam -ārādhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria