Declension table of ?ārādha

Deva

MasculineSingularDualPlural
Nominativeārādhaḥ ārādhau ārādhāḥ
Vocativeārādha ārādhau ārādhāḥ
Accusativeārādham ārādhau ārādhān
Instrumentalārādhena ārādhābhyām ārādhaiḥ ārādhebhiḥ
Dativeārādhāya ārādhābhyām ārādhebhyaḥ
Ablativeārādhāt ārādhābhyām ārādhebhyaḥ
Genitiveārādhasya ārādhayoḥ ārādhānām
Locativeārādhe ārādhayoḥ ārādheṣu

Compound ārādha -

Adverb -ārādham -ārādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria