Declension table of ?āraṭita

Deva

NeuterSingularDualPlural
Nominativeāraṭitam āraṭite āraṭitāni
Vocativeāraṭita āraṭite āraṭitāni
Accusativeāraṭitam āraṭite āraṭitāni
Instrumentalāraṭitena āraṭitābhyām āraṭitaiḥ
Dativeāraṭitāya āraṭitābhyām āraṭitebhyaḥ
Ablativeāraṭitāt āraṭitābhyām āraṭitebhyaḥ
Genitiveāraṭitasya āraṭitayoḥ āraṭitānām
Locativeāraṭite āraṭitayoḥ āraṭiteṣu

Compound āraṭita -

Adverb -āraṭitam -āraṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria