Declension table of ?āraṭī

Deva

FeminineSingularDualPlural
Nominativeāraṭī āraṭyau āraṭyaḥ
Vocativeāraṭi āraṭyau āraṭyaḥ
Accusativeāraṭīm āraṭyau āraṭīḥ
Instrumentalāraṭyā āraṭībhyām āraṭībhiḥ
Dativeāraṭyai āraṭībhyām āraṭībhyaḥ
Ablativeāraṭyāḥ āraṭībhyām āraṭībhyaḥ
Genitiveāraṭyāḥ āraṭyoḥ āraṭīnām
Locativeāraṭyām āraṭyoḥ āraṭīṣu

Compound āraṭi - āraṭī -

Adverb -āraṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria