Declension table of ?āraṭṭaka

Deva

MasculineSingularDualPlural
Nominativeāraṭṭakaḥ āraṭṭakau āraṭṭakāḥ
Vocativeāraṭṭaka āraṭṭakau āraṭṭakāḥ
Accusativeāraṭṭakam āraṭṭakau āraṭṭakān
Instrumentalāraṭṭakena āraṭṭakābhyām āraṭṭakaiḥ āraṭṭakebhiḥ
Dativeāraṭṭakāya āraṭṭakābhyām āraṭṭakebhyaḥ
Ablativeāraṭṭakāt āraṭṭakābhyām āraṭṭakebhyaḥ
Genitiveāraṭṭakasya āraṭṭakayoḥ āraṭṭakānām
Locativeāraṭṭake āraṭṭakayoḥ āraṭṭakeṣu

Compound āraṭṭaka -

Adverb -āraṭṭakam -āraṭṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria