Declension table of ?āraṇyarāśi

Deva

MasculineSingularDualPlural
Nominativeāraṇyarāśiḥ āraṇyarāśī āraṇyarāśayaḥ
Vocativeāraṇyarāśe āraṇyarāśī āraṇyarāśayaḥ
Accusativeāraṇyarāśim āraṇyarāśī āraṇyarāśīn
Instrumentalāraṇyarāśinā āraṇyarāśibhyām āraṇyarāśibhiḥ
Dativeāraṇyarāśaye āraṇyarāśibhyām āraṇyarāśibhyaḥ
Ablativeāraṇyarāśeḥ āraṇyarāśibhyām āraṇyarāśibhyaḥ
Genitiveāraṇyarāśeḥ āraṇyarāśyoḥ āraṇyarāśīnām
Locativeāraṇyarāśau āraṇyarāśyoḥ āraṇyarāśiṣu

Compound āraṇyarāśi -

Adverb -āraṇyarāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria