Declension table of ?āraṇyapaśu

Deva

MasculineSingularDualPlural
Nominativeāraṇyapaśuḥ āraṇyapaśū āraṇyapaśavaḥ
Vocativeāraṇyapaśo āraṇyapaśū āraṇyapaśavaḥ
Accusativeāraṇyapaśum āraṇyapaśū āraṇyapaśūn
Instrumentalāraṇyapaśunā āraṇyapaśubhyām āraṇyapaśubhiḥ
Dativeāraṇyapaśave āraṇyapaśubhyām āraṇyapaśubhyaḥ
Ablativeāraṇyapaśoḥ āraṇyapaśubhyām āraṇyapaśubhyaḥ
Genitiveāraṇyapaśoḥ āraṇyapaśvoḥ āraṇyapaśūnām
Locativeāraṇyapaśau āraṇyapaśvoḥ āraṇyapaśuṣu

Compound āraṇyapaśu -

Adverb -āraṇyapaśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria