Declension table of ?āraṇyamudgā

Deva

FeminineSingularDualPlural
Nominativeāraṇyamudgā āraṇyamudge āraṇyamudgāḥ
Vocativeāraṇyamudge āraṇyamudge āraṇyamudgāḥ
Accusativeāraṇyamudgām āraṇyamudge āraṇyamudgāḥ
Instrumentalāraṇyamudgayā āraṇyamudgābhyām āraṇyamudgābhiḥ
Dativeāraṇyamudgāyai āraṇyamudgābhyām āraṇyamudgābhyaḥ
Ablativeāraṇyamudgāyāḥ āraṇyamudgābhyām āraṇyamudgābhyaḥ
Genitiveāraṇyamudgāyāḥ āraṇyamudgayoḥ āraṇyamudgānām
Locativeāraṇyamudgāyām āraṇyamudgayoḥ āraṇyamudgāsu

Adverb -āraṇyamudgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria