Declension table of ?āraṇyakagāna

Deva

NeuterSingularDualPlural
Nominativeāraṇyakagānam āraṇyakagāne āraṇyakagānāni
Vocativeāraṇyakagāna āraṇyakagāne āraṇyakagānāni
Accusativeāraṇyakagānam āraṇyakagāne āraṇyakagānāni
Instrumentalāraṇyakagānena āraṇyakagānābhyām āraṇyakagānaiḥ
Dativeāraṇyakagānāya āraṇyakagānābhyām āraṇyakagānebhyaḥ
Ablativeāraṇyakagānāt āraṇyakagānābhyām āraṇyakagānebhyaḥ
Genitiveāraṇyakagānasya āraṇyakagānayoḥ āraṇyakagānānām
Locativeāraṇyakagāne āraṇyakagānayoḥ āraṇyakagāneṣu

Compound āraṇyakagāna -

Adverb -āraṇyakagānam -āraṇyakagānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria